Declension table of ?sugaṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sugaṇitā | sugaṇite | sugaṇitāḥ |
Vocative | sugaṇite | sugaṇite | sugaṇitāḥ |
Accusative | sugaṇitām | sugaṇite | sugaṇitāḥ |
Instrumental | sugaṇitayā | sugaṇitābhyām | sugaṇitābhiḥ |
Dative | sugaṇitāyai | sugaṇitābhyām | sugaṇitābhyaḥ |
Ablative | sugaṇitāyāḥ | sugaṇitābhyām | sugaṇitābhyaḥ |
Genitive | sugaṇitāyāḥ | sugaṇitayoḥ | sugaṇitānām |
Locative | sugaṇitāyām | sugaṇitayoḥ | sugaṇitāsu |