Declension table of ?sudvijānanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudvijānanā | sudvijānane | sudvijānanāḥ |
Vocative | sudvijānane | sudvijānane | sudvijānanāḥ |
Accusative | sudvijānanām | sudvijānane | sudvijānanāḥ |
Instrumental | sudvijānanayā | sudvijānanābhyām | sudvijānanābhiḥ |
Dative | sudvijānanāyai | sudvijānanābhyām | sudvijānanābhyaḥ |
Ablative | sudvijānanāyāḥ | sudvijānanābhyām | sudvijānanābhyaḥ |
Genitive | sudvijānanāyāḥ | sudvijānanayoḥ | sudvijānanānām |
Locative | sudvijānanāyām | sudvijānanayoḥ | sudvijānanāsu |