Declension table of ?suduṣprekṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suduṣprekṣyā | suduṣprekṣye | suduṣprekṣyāḥ |
Vocative | suduṣprekṣye | suduṣprekṣye | suduṣprekṣyāḥ |
Accusative | suduṣprekṣyām | suduṣprekṣye | suduṣprekṣyāḥ |
Instrumental | suduṣprekṣyayā | suduṣprekṣyābhyām | suduṣprekṣyābhiḥ |
Dative | suduṣprekṣyāyai | suduṣprekṣyābhyām | suduṣprekṣyābhyaḥ |
Ablative | suduṣprekṣyāyāḥ | suduṣprekṣyābhyām | suduṣprekṣyābhyaḥ |
Genitive | suduṣprekṣyāyāḥ | suduṣprekṣyayoḥ | suduṣprekṣyāṇām |
Locative | suduṣprekṣyāyām | suduṣprekṣyayoḥ | suduṣprekṣyāsu |