Declension table of ?sudraviṇasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudraviṇasā | sudraviṇase | sudraviṇasāḥ |
Vocative | sudraviṇase | sudraviṇase | sudraviṇasāḥ |
Accusative | sudraviṇasām | sudraviṇase | sudraviṇasāḥ |
Instrumental | sudraviṇasayā | sudraviṇasābhyām | sudraviṇasābhiḥ |
Dative | sudraviṇasāyai | sudraviṇasābhyām | sudraviṇasābhyaḥ |
Ablative | sudraviṇasāyāḥ | sudraviṇasābhyām | sudraviṇasābhyaḥ |
Genitive | sudraviṇasāyāḥ | sudraviṇasayoḥ | sudraviṇasānām |
Locative | sudraviṇasāyām | sudraviṇasayoḥ | sudraviṇasāsu |