Declension table of ?sudivāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudivā | sudive | sudivāḥ |
Vocative | sudive | sudive | sudivāḥ |
Accusative | sudivām | sudive | sudivāḥ |
Instrumental | sudivayā | sudivābhyām | sudivābhiḥ |
Dative | sudivāyai | sudivābhyām | sudivābhyaḥ |
Ablative | sudivāyāḥ | sudivābhyām | sudivābhyaḥ |
Genitive | sudivāyāḥ | sudivayoḥ | sudivānām |
Locative | sudivāyām | sudivayoḥ | sudivāsu |