Declension table of ?sudhanvanā

Deva

FeminineSingularDualPlural
Nominativesudhanvanā sudhanvane sudhanvanāḥ
Vocativesudhanvane sudhanvane sudhanvanāḥ
Accusativesudhanvanām sudhanvane sudhanvanāḥ
Instrumentalsudhanvanayā sudhanvanābhyām sudhanvanābhiḥ
Dativesudhanvanāyai sudhanvanābhyām sudhanvanābhyaḥ
Ablativesudhanvanāyāḥ sudhanvanābhyām sudhanvanābhyaḥ
Genitivesudhanvanāyāḥ sudhanvanayoḥ sudhanvanānām
Locativesudhanvanāyām sudhanvanayoḥ sudhanvanāsu

Adverb -sudhanvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria