Declension table of ?sudhāsitatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudhāsitatā | sudhāsitate | sudhāsitatāḥ |
Vocative | sudhāsitate | sudhāsitate | sudhāsitatāḥ |
Accusative | sudhāsitatām | sudhāsitate | sudhāsitatāḥ |
Instrumental | sudhāsitatayā | sudhāsitatābhyām | sudhāsitatābhiḥ |
Dative | sudhāsitatāyai | sudhāsitatābhyām | sudhāsitatābhyaḥ |
Ablative | sudhāsitatāyāḥ | sudhāsitatābhyām | sudhāsitatābhyaḥ |
Genitive | sudhāsitatāyāḥ | sudhāsitatayoḥ | sudhāsitatānām |
Locative | sudhāsitatāyām | sudhāsitatayoḥ | sudhāsitatāsu |