Declension table of ?sudhāsitatā

Deva

FeminineSingularDualPlural
Nominativesudhāsitatā sudhāsitate sudhāsitatāḥ
Vocativesudhāsitate sudhāsitate sudhāsitatāḥ
Accusativesudhāsitatām sudhāsitate sudhāsitatāḥ
Instrumentalsudhāsitatayā sudhāsitatābhyām sudhāsitatābhiḥ
Dativesudhāsitatāyai sudhāsitatābhyām sudhāsitatābhyaḥ
Ablativesudhāsitatāyāḥ sudhāsitatābhyām sudhāsitatābhyaḥ
Genitivesudhāsitatāyāḥ sudhāsitatayoḥ sudhāsitatānām
Locativesudhāsitatāyām sudhāsitatayoḥ sudhāsitatāsu

Adverb -sudhāsitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria