Declension table of ?sudeṣṇuDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudeṣṇuḥ | sudeṣṇū | sudeṣṇavaḥ |
Vocative | sudeṣṇo | sudeṣṇū | sudeṣṇavaḥ |
Accusative | sudeṣṇum | sudeṣṇū | sudeṣṇūḥ |
Instrumental | sudeṣṇvā | sudeṣṇubhyām | sudeṣṇubhiḥ |
Dative | sudeṣṇvai sudeṣṇave | sudeṣṇubhyām | sudeṣṇubhyaḥ |
Ablative | sudeṣṇvāḥ sudeṣṇoḥ | sudeṣṇubhyām | sudeṣṇubhyaḥ |
Genitive | sudeṣṇvāḥ sudeṣṇoḥ | sudeṣṇvoḥ | sudeṣṇūnām |
Locative | sudeṣṇvām sudeṣṇau | sudeṣṇvoḥ | sudeṣṇuṣu |