Declension table of sudakṣiṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudakṣiṇā | sudakṣiṇe | sudakṣiṇāḥ |
Vocative | sudakṣiṇe | sudakṣiṇe | sudakṣiṇāḥ |
Accusative | sudakṣiṇām | sudakṣiṇe | sudakṣiṇāḥ |
Instrumental | sudakṣiṇayā | sudakṣiṇābhyām | sudakṣiṇābhiḥ |
Dative | sudakṣiṇāyai | sudakṣiṇābhyām | sudakṣiṇābhyaḥ |
Ablative | sudakṣiṇāyāḥ | sudakṣiṇābhyām | sudakṣiṇābhyaḥ |
Genitive | sudakṣiṇāyāḥ | sudakṣiṇayoḥ | sudakṣiṇānām |
Locative | sudakṣiṇāyām | sudakṣiṇayoḥ | sudakṣiṇāsu |