Declension table of ?sudakṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudakṣā | sudakṣe | sudakṣāḥ |
Vocative | sudakṣe | sudakṣe | sudakṣāḥ |
Accusative | sudakṣām | sudakṣe | sudakṣāḥ |
Instrumental | sudakṣayā | sudakṣābhyām | sudakṣābhiḥ |
Dative | sudakṣāyai | sudakṣābhyām | sudakṣābhyaḥ |
Ablative | sudakṣāyāḥ | sudakṣābhyām | sudakṣābhyaḥ |
Genitive | sudakṣāyāḥ | sudakṣayoḥ | sudakṣāṇām |
Locative | sudakṣāyām | sudakṣayoḥ | sudakṣāsu |