Declension table of ?sudāntāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudāntā | sudānte | sudāntāḥ |
Vocative | sudānte | sudānte | sudāntāḥ |
Accusative | sudāntām | sudānte | sudāntāḥ |
Instrumental | sudāntayā | sudāntābhyām | sudāntābhiḥ |
Dative | sudāntāyai | sudāntābhyām | sudāntābhyaḥ |
Ablative | sudāntāyāḥ | sudāntābhyām | sudāntābhyaḥ |
Genitive | sudāntāyāḥ | sudāntayoḥ | sudāntānām |
Locative | sudāntāyām | sudāntayoḥ | sudāntāsu |