Declension table of ?sudāminī

Deva

FeminineSingularDualPlural
Nominativesudāminī sudāminyau sudāminyaḥ
Vocativesudāmini sudāminyau sudāminyaḥ
Accusativesudāminīm sudāminyau sudāminīḥ
Instrumentalsudāminyā sudāminībhyām sudāminībhiḥ
Dativesudāminyai sudāminībhyām sudāminībhyaḥ
Ablativesudāminyāḥ sudāminībhyām sudāminībhyaḥ
Genitivesudāminyāḥ sudāminyoḥ sudāminīnām
Locativesudāminyām sudāminyoḥ sudāminīṣu

Compound sudāmini - sudāminī -

Adverb -sudāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria