Declension table of ?sudṛśīkasandṛśāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛśīkasandṛśā | sudṛśīkasandṛśe | sudṛśīkasandṛśāḥ |
Vocative | sudṛśīkasandṛśe | sudṛśīkasandṛśe | sudṛśīkasandṛśāḥ |
Accusative | sudṛśīkasandṛśām | sudṛśīkasandṛśe | sudṛśīkasandṛśāḥ |
Instrumental | sudṛśīkasandṛśayā | sudṛśīkasandṛśābhyām | sudṛśīkasandṛśābhiḥ |
Dative | sudṛśīkasandṛśāyai | sudṛśīkasandṛśābhyām | sudṛśīkasandṛśābhyaḥ |
Ablative | sudṛśīkasandṛśāyāḥ | sudṛśīkasandṛśābhyām | sudṛśīkasandṛśābhyaḥ |
Genitive | sudṛśīkasandṛśāyāḥ | sudṛśīkasandṛśayoḥ | sudṛśīkasandṛśānām |
Locative | sudṛśīkasandṛśāyām | sudṛśīkasandṛśayoḥ | sudṛśīkasandṛśāsu |