Declension table of ?sudṛśīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛśīkā | sudṛśīke | sudṛśīkāḥ |
Vocative | sudṛśīke | sudṛśīke | sudṛśīkāḥ |
Accusative | sudṛśīkām | sudṛśīke | sudṛśīkāḥ |
Instrumental | sudṛśīkayā | sudṛśīkābhyām | sudṛśīkābhiḥ |
Dative | sudṛśīkāyai | sudṛśīkābhyām | sudṛśīkābhyaḥ |
Ablative | sudṛśīkāyāḥ | sudṛśīkābhyām | sudṛśīkābhyaḥ |
Genitive | sudṛśīkāyāḥ | sudṛśīkayoḥ | sudṛśīkānām |
Locative | sudṛśīkāyām | sudṛśīkayoḥ | sudṛśīkāsu |