Declension table of ?sudṛḍhatvacāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛḍhatvacā | sudṛḍhatvace | sudṛḍhatvacāḥ |
Vocative | sudṛḍhatvace | sudṛḍhatvace | sudṛḍhatvacāḥ |
Accusative | sudṛḍhatvacām | sudṛḍhatvace | sudṛḍhatvacāḥ |
Instrumental | sudṛḍhatvacayā | sudṛḍhatvacābhyām | sudṛḍhatvacābhiḥ |
Dative | sudṛḍhatvacāyai | sudṛḍhatvacābhyām | sudṛḍhatvacābhyaḥ |
Ablative | sudṛḍhatvacāyāḥ | sudṛḍhatvacābhyām | sudṛḍhatvacābhyaḥ |
Genitive | sudṛḍhatvacāyāḥ | sudṛḍhatvacayoḥ | sudṛḍhatvacānām |
Locative | sudṛḍhatvacāyām | sudṛḍhatvacayoḥ | sudṛḍhatvacāsu |