Declension table of ?sudṛḍhatvacā

Deva

FeminineSingularDualPlural
Nominativesudṛḍhatvacā sudṛḍhatvace sudṛḍhatvacāḥ
Vocativesudṛḍhatvace sudṛḍhatvace sudṛḍhatvacāḥ
Accusativesudṛḍhatvacām sudṛḍhatvace sudṛḍhatvacāḥ
Instrumentalsudṛḍhatvacayā sudṛḍhatvacābhyām sudṛḍhatvacābhiḥ
Dativesudṛḍhatvacāyai sudṛḍhatvacābhyām sudṛḍhatvacābhyaḥ
Ablativesudṛḍhatvacāyāḥ sudṛḍhatvacābhyām sudṛḍhatvacābhyaḥ
Genitivesudṛḍhatvacāyāḥ sudṛḍhatvacayoḥ sudṛḍhatvacānām
Locativesudṛḍhatvacāyām sudṛḍhatvacayoḥ sudṛḍhatvacāsu

Adverb -sudṛḍhatvacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria