Declension table of ?sudṛḍhatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sudṛḍhatā | sudṛḍhate | sudṛḍhatāḥ |
Vocative | sudṛḍhate | sudṛḍhate | sudṛḍhatāḥ |
Accusative | sudṛḍhatām | sudṛḍhate | sudṛḍhatāḥ |
Instrumental | sudṛḍhatayā | sudṛḍhatābhyām | sudṛḍhatābhiḥ |
Dative | sudṛḍhatāyai | sudṛḍhatābhyām | sudṛḍhatābhyaḥ |
Ablative | sudṛḍhatāyāḥ | sudṛḍhatābhyām | sudṛḍhatābhyaḥ |
Genitive | sudṛḍhatāyāḥ | sudṛḍhatayoḥ | sudṛḍhatānām |
Locative | sudṛḍhatāyām | sudṛḍhatayoḥ | sudṛḍhatāsu |