Declension table of ?sucakṣuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sucakṣuṣā | sucakṣuṣe | sucakṣuṣāḥ |
Vocative | sucakṣuṣe | sucakṣuṣe | sucakṣuṣāḥ |
Accusative | sucakṣuṣām | sucakṣuṣe | sucakṣuṣāḥ |
Instrumental | sucakṣuṣayā | sucakṣuṣābhyām | sucakṣuṣābhiḥ |
Dative | sucakṣuṣāyai | sucakṣuṣābhyām | sucakṣuṣābhyaḥ |
Ablative | sucakṣuṣāyāḥ | sucakṣuṣābhyām | sucakṣuṣābhyaḥ |
Genitive | sucakṣuṣāyāḥ | sucakṣuṣayoḥ | sucakṣuṣāṇām |
Locative | sucakṣuṣāyām | sucakṣuṣayoḥ | sucakṣuṣāsu |