Declension table of ?sucārvaṅgīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sucārvaṅgī | sucārvaṅgyau | sucārvaṅgyaḥ |
Vocative | sucārvaṅgi | sucārvaṅgyau | sucārvaṅgyaḥ |
Accusative | sucārvaṅgīm | sucārvaṅgyau | sucārvaṅgīḥ |
Instrumental | sucārvaṅgyā | sucārvaṅgībhyām | sucārvaṅgībhiḥ |
Dative | sucārvaṅgyai | sucārvaṅgībhyām | sucārvaṅgībhyaḥ |
Ablative | sucārvaṅgyāḥ | sucārvaṅgībhyām | sucārvaṅgībhyaḥ |
Genitive | sucārvaṅgyāḥ | sucārvaṅgyoḥ | sucārvaṅgīṇām |
Locative | sucārvaṅgyām | sucārvaṅgyoḥ | sucārvaṅgīṣu |