Declension table of ?sucārvaṅgī

Deva

FeminineSingularDualPlural
Nominativesucārvaṅgī sucārvaṅgyau sucārvaṅgyaḥ
Vocativesucārvaṅgi sucārvaṅgyau sucārvaṅgyaḥ
Accusativesucārvaṅgīm sucārvaṅgyau sucārvaṅgīḥ
Instrumentalsucārvaṅgyā sucārvaṅgībhyām sucārvaṅgībhiḥ
Dativesucārvaṅgyai sucārvaṅgībhyām sucārvaṅgībhyaḥ
Ablativesucārvaṅgyāḥ sucārvaṅgībhyām sucārvaṅgībhyaḥ
Genitivesucārvaṅgyāḥ sucārvaṅgyoḥ sucārvaṅgīṇām
Locativesucārvaṅgyām sucārvaṅgyoḥ sucārvaṅgīṣu

Compound sucārvaṅgi - sucārvaṅgī -

Adverb -sucārvaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria