Declension table of ?suṭaṅkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | suṭaṅkā | suṭaṅke | suṭaṅkāḥ |
Vocative | suṭaṅke | suṭaṅke | suṭaṅkāḥ |
Accusative | suṭaṅkām | suṭaṅke | suṭaṅkāḥ |
Instrumental | suṭaṅkayā | suṭaṅkābhyām | suṭaṅkābhiḥ |
Dative | suṭaṅkāyai | suṭaṅkābhyām | suṭaṅkābhyaḥ |
Ablative | suṭaṅkāyāḥ | suṭaṅkābhyām | suṭaṅkābhyaḥ |
Genitive | suṭaṅkāyāḥ | suṭaṅkayoḥ | suṭaṅkānām |
Locative | suṭaṅkāyām | suṭaṅkayoḥ | suṭaṅkāsu |