Declension table of ?strīpuṃsalakṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīpuṃsalakṣaṇā | strīpuṃsalakṣaṇe | strīpuṃsalakṣaṇāḥ |
Vocative | strīpuṃsalakṣaṇe | strīpuṃsalakṣaṇe | strīpuṃsalakṣaṇāḥ |
Accusative | strīpuṃsalakṣaṇām | strīpuṃsalakṣaṇe | strīpuṃsalakṣaṇāḥ |
Instrumental | strīpuṃsalakṣaṇayā | strīpuṃsalakṣaṇābhyām | strīpuṃsalakṣaṇābhiḥ |
Dative | strīpuṃsalakṣaṇāyai | strīpuṃsalakṣaṇābhyām | strīpuṃsalakṣaṇābhyaḥ |
Ablative | strīpuṃsalakṣaṇāyāḥ | strīpuṃsalakṣaṇābhyām | strīpuṃsalakṣaṇābhyaḥ |
Genitive | strīpuṃsalakṣaṇāyāḥ | strīpuṃsalakṣaṇayoḥ | strīpuṃsalakṣaṇānām |
Locative | strīpuṃsalakṣaṇāyām | strīpuṃsalakṣaṇayoḥ | strīpuṃsalakṣaṇāsu |