Declension table of ?strīlampaṭā

Deva

FeminineSingularDualPlural
Nominativestrīlampaṭā strīlampaṭe strīlampaṭāḥ
Vocativestrīlampaṭe strīlampaṭe strīlampaṭāḥ
Accusativestrīlampaṭām strīlampaṭe strīlampaṭāḥ
Instrumentalstrīlampaṭayā strīlampaṭābhyām strīlampaṭābhiḥ
Dativestrīlampaṭāyai strīlampaṭābhyām strīlampaṭābhyaḥ
Ablativestrīlampaṭāyāḥ strīlampaṭābhyām strīlampaṭābhyaḥ
Genitivestrīlampaṭāyāḥ strīlampaṭayoḥ strīlampaṭānām
Locativestrīlampaṭāyām strīlampaṭayoḥ strīlampaṭāsu

Adverb -strīlampaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria