Declension table of ?strīdevatā

Deva

FeminineSingularDualPlural
Nominativestrīdevatā strīdevate strīdevatāḥ
Vocativestrīdevate strīdevate strīdevatāḥ
Accusativestrīdevatām strīdevate strīdevatāḥ
Instrumentalstrīdevatayā strīdevatābhyām strīdevatābhiḥ
Dativestrīdevatāyai strīdevatābhyām strīdevatābhyaḥ
Ablativestrīdevatāyāḥ strīdevatābhyām strīdevatābhyaḥ
Genitivestrīdevatāyāḥ strīdevatayoḥ strīdevatānām
Locativestrīdevatāyām strīdevatayoḥ strīdevatāsu

Adverb -strīdevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria