Declension table of ?strīdevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīdevatā | strīdevate | strīdevatāḥ |
Vocative | strīdevate | strīdevate | strīdevatāḥ |
Accusative | strīdevatām | strīdevate | strīdevatāḥ |
Instrumental | strīdevatayā | strīdevatābhyām | strīdevatābhiḥ |
Dative | strīdevatāyai | strīdevatābhyām | strīdevatābhyaḥ |
Ablative | strīdevatāyāḥ | strīdevatābhyām | strīdevatābhyaḥ |
Genitive | strīdevatāyāḥ | strīdevatayoḥ | strīdevatānām |
Locative | strīdevatāyām | strīdevatayoḥ | strīdevatāsu |