Declension table of ?strīcittahāriṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | strīcittahāriṇī | strīcittahāriṇyau | strīcittahāriṇyaḥ |
Vocative | strīcittahāriṇi | strīcittahāriṇyau | strīcittahāriṇyaḥ |
Accusative | strīcittahāriṇīm | strīcittahāriṇyau | strīcittahāriṇīḥ |
Instrumental | strīcittahāriṇyā | strīcittahāriṇībhyām | strīcittahāriṇībhiḥ |
Dative | strīcittahāriṇyai | strīcittahāriṇībhyām | strīcittahāriṇībhyaḥ |
Ablative | strīcittahāriṇyāḥ | strīcittahāriṇībhyām | strīcittahāriṇībhyaḥ |
Genitive | strīcittahāriṇyāḥ | strīcittahāriṇyoḥ | strīcittahāriṇīnām |
Locative | strīcittahāriṇyām | strīcittahāriṇyoḥ | strīcittahāriṇīṣu |