Declension table of ?sthūlatvacāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlatvacā | sthūlatvace | sthūlatvacāḥ |
Vocative | sthūlatvace | sthūlatvace | sthūlatvacāḥ |
Accusative | sthūlatvacām | sthūlatvace | sthūlatvacāḥ |
Instrumental | sthūlatvacayā | sthūlatvacābhyām | sthūlatvacābhiḥ |
Dative | sthūlatvacāyai | sthūlatvacābhyām | sthūlatvacābhyaḥ |
Ablative | sthūlatvacāyāḥ | sthūlatvacābhyām | sthūlatvacābhyaḥ |
Genitive | sthūlatvacāyāḥ | sthūlatvacayoḥ | sthūlatvacānām |
Locative | sthūlatvacāyām | sthūlatvacayoḥ | sthūlatvacāsu |