Declension table of ?sthūlasūkṣmā

Deva

FeminineSingularDualPlural
Nominativesthūlasūkṣmā sthūlasūkṣme sthūlasūkṣmāḥ
Vocativesthūlasūkṣme sthūlasūkṣme sthūlasūkṣmāḥ
Accusativesthūlasūkṣmām sthūlasūkṣme sthūlasūkṣmāḥ
Instrumentalsthūlasūkṣmayā sthūlasūkṣmābhyām sthūlasūkṣmābhiḥ
Dativesthūlasūkṣmāyai sthūlasūkṣmābhyām sthūlasūkṣmābhyaḥ
Ablativesthūlasūkṣmāyāḥ sthūlasūkṣmābhyām sthūlasūkṣmābhyaḥ
Genitivesthūlasūkṣmāyāḥ sthūlasūkṣmayoḥ sthūlasūkṣmāṇām
Locativesthūlasūkṣmāyām sthūlasūkṣmayoḥ sthūlasūkṣmāsu

Adverb -sthūlasūkṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria