Declension table of ?sthūlamadhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlamadhyā | sthūlamadhye | sthūlamadhyāḥ |
Vocative | sthūlamadhye | sthūlamadhye | sthūlamadhyāḥ |
Accusative | sthūlamadhyām | sthūlamadhye | sthūlamadhyāḥ |
Instrumental | sthūlamadhyayā | sthūlamadhyābhyām | sthūlamadhyābhiḥ |
Dative | sthūlamadhyāyai | sthūlamadhyābhyām | sthūlamadhyābhyaḥ |
Ablative | sthūlamadhyāyāḥ | sthūlamadhyābhyām | sthūlamadhyābhyaḥ |
Genitive | sthūlamadhyāyāḥ | sthūlamadhyayoḥ | sthūlamadhyānām |
Locative | sthūlamadhyāyām | sthūlamadhyayoḥ | sthūlamadhyāsu |