Declension table of ?sthūlabāhuDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlabāhuḥ | sthūlabāhū | sthūlabāhavaḥ |
Vocative | sthūlabāho | sthūlabāhū | sthūlabāhavaḥ |
Accusative | sthūlabāhum | sthūlabāhū | sthūlabāhūḥ |
Instrumental | sthūlabāhvā | sthūlabāhubhyām | sthūlabāhubhiḥ |
Dative | sthūlabāhvai sthūlabāhave | sthūlabāhubhyām | sthūlabāhubhyaḥ |
Ablative | sthūlabāhvāḥ sthūlabāhoḥ | sthūlabāhubhyām | sthūlabāhubhyaḥ |
Genitive | sthūlabāhvāḥ sthūlabāhoḥ | sthūlabāhvoḥ | sthūlabāhūnām |
Locative | sthūlabāhvām sthūlabāhau | sthūlabāhvoḥ | sthūlabāhuṣu |