Declension table of ?sthūlākṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlākṣā | sthūlākṣe | sthūlākṣāḥ |
Vocative | sthūlākṣe | sthūlākṣe | sthūlākṣāḥ |
Accusative | sthūlākṣām | sthūlākṣe | sthūlākṣāḥ |
Instrumental | sthūlākṣayā | sthūlākṣābhyām | sthūlākṣābhiḥ |
Dative | sthūlākṣāyai | sthūlākṣābhyām | sthūlākṣābhyaḥ |
Ablative | sthūlākṣāyāḥ | sthūlākṣābhyām | sthūlākṣābhyaḥ |
Genitive | sthūlākṣāyāḥ | sthūlākṣayoḥ | sthūlākṣāṇām |
Locative | sthūlākṣāyām | sthūlākṣayoḥ | sthūlākṣāsu |