Declension table of ?sthūlākṣā

Deva

FeminineSingularDualPlural
Nominativesthūlākṣā sthūlākṣe sthūlākṣāḥ
Vocativesthūlākṣe sthūlākṣe sthūlākṣāḥ
Accusativesthūlākṣām sthūlākṣe sthūlākṣāḥ
Instrumentalsthūlākṣayā sthūlākṣābhyām sthūlākṣābhiḥ
Dativesthūlākṣāyai sthūlākṣābhyām sthūlākṣābhyaḥ
Ablativesthūlākṣāyāḥ sthūlākṣābhyām sthūlākṣābhyaḥ
Genitivesthūlākṣāyāḥ sthūlākṣayoḥ sthūlākṣāṇām
Locativesthūlākṣāyām sthūlākṣayoḥ sthūlākṣāsu

Adverb -sthūlākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria