Declension table of ?sthūṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūṇīyā | sthūṇīye | sthūṇīyāḥ |
Vocative | sthūṇīye | sthūṇīye | sthūṇīyāḥ |
Accusative | sthūṇīyām | sthūṇīye | sthūṇīyāḥ |
Instrumental | sthūṇīyayā | sthūṇīyābhyām | sthūṇīyābhiḥ |
Dative | sthūṇīyāyai | sthūṇīyābhyām | sthūṇīyābhyaḥ |
Ablative | sthūṇīyāyāḥ | sthūṇīyābhyām | sthūṇīyābhyaḥ |
Genitive | sthūṇīyāyāḥ | sthūṇīyayoḥ | sthūṇīyānām |
Locative | sthūṇīyāyām | sthūṇīyayoḥ | sthūṇīyāsu |