Declension table of ?sthūṇīyā

Deva

FeminineSingularDualPlural
Nominativesthūṇīyā sthūṇīye sthūṇīyāḥ
Vocativesthūṇīye sthūṇīye sthūṇīyāḥ
Accusativesthūṇīyām sthūṇīye sthūṇīyāḥ
Instrumentalsthūṇīyayā sthūṇīyābhyām sthūṇīyābhiḥ
Dativesthūṇīyāyai sthūṇīyābhyām sthūṇīyābhyaḥ
Ablativesthūṇīyāyāḥ sthūṇīyābhyām sthūṇīyābhyaḥ
Genitivesthūṇīyāyāḥ sthūṇīyayoḥ sthūṇīyānām
Locativesthūṇīyāyām sthūṇīyayoḥ sthūṇīyāsu

Adverb -sthūṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria