Declension table of ?sthivimatā

Deva

FeminineSingularDualPlural
Nominativesthivimatā sthivimate sthivimatāḥ
Vocativesthivimate sthivimate sthivimatāḥ
Accusativesthivimatām sthivimate sthivimatāḥ
Instrumentalsthivimatayā sthivimatābhyām sthivimatābhiḥ
Dativesthivimatāyai sthivimatābhyām sthivimatābhyaḥ
Ablativesthivimatāyāḥ sthivimatābhyām sthivimatābhyaḥ
Genitivesthivimatāyāḥ sthivimatayoḥ sthivimatānām
Locativesthivimatāyām sthivimatayoḥ sthivimatāsu

Adverb -sthivimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria