Declension table of ?sthitaliṅgā

Deva

FeminineSingularDualPlural
Nominativesthitaliṅgā sthitaliṅge sthitaliṅgāḥ
Vocativesthitaliṅge sthitaliṅge sthitaliṅgāḥ
Accusativesthitaliṅgām sthitaliṅge sthitaliṅgāḥ
Instrumentalsthitaliṅgayā sthitaliṅgābhyām sthitaliṅgābhiḥ
Dativesthitaliṅgāyai sthitaliṅgābhyām sthitaliṅgābhyaḥ
Ablativesthitaliṅgāyāḥ sthitaliṅgābhyām sthitaliṅgābhyaḥ
Genitivesthitaliṅgāyāḥ sthitaliṅgayoḥ sthitaliṅgānām
Locativesthitaliṅgāyām sthitaliṅgayoḥ sthitaliṅgāsu

Adverb -sthitaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria