Declension table of ?sthitaliṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthitaliṅgā | sthitaliṅge | sthitaliṅgāḥ |
Vocative | sthitaliṅge | sthitaliṅge | sthitaliṅgāḥ |
Accusative | sthitaliṅgām | sthitaliṅge | sthitaliṅgāḥ |
Instrumental | sthitaliṅgayā | sthitaliṅgābhyām | sthitaliṅgābhiḥ |
Dative | sthitaliṅgāyai | sthitaliṅgābhyām | sthitaliṅgābhyaḥ |
Ablative | sthitaliṅgāyāḥ | sthitaliṅgābhyām | sthitaliṅgābhyaḥ |
Genitive | sthitaliṅgāyāḥ | sthitaliṅgayoḥ | sthitaliṅgānām |
Locative | sthitaliṅgāyām | sthitaliṅgayoḥ | sthitaliṅgāsu |