Declension table of ?sthiraśaṅkukarṇā

Deva

FeminineSingularDualPlural
Nominativesthiraśaṅkukarṇā sthiraśaṅkukarṇe sthiraśaṅkukarṇāḥ
Vocativesthiraśaṅkukarṇe sthiraśaṅkukarṇe sthiraśaṅkukarṇāḥ
Accusativesthiraśaṅkukarṇām sthiraśaṅkukarṇe sthiraśaṅkukarṇāḥ
Instrumentalsthiraśaṅkukarṇayā sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇābhiḥ
Dativesthiraśaṅkukarṇāyai sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇābhyaḥ
Ablativesthiraśaṅkukarṇāyāḥ sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇābhyaḥ
Genitivesthiraśaṅkukarṇāyāḥ sthiraśaṅkukarṇayoḥ sthiraśaṅkukarṇānām
Locativesthiraśaṅkukarṇāyām sthiraśaṅkukarṇayoḥ sthiraśaṅkukarṇāsu

Adverb -sthiraśaṅkukarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria