Declension table of ?sthapuṭitā

Deva

FeminineSingularDualPlural
Nominativesthapuṭitā sthapuṭite sthapuṭitāḥ
Vocativesthapuṭite sthapuṭite sthapuṭitāḥ
Accusativesthapuṭitām sthapuṭite sthapuṭitāḥ
Instrumentalsthapuṭitayā sthapuṭitābhyām sthapuṭitābhiḥ
Dativesthapuṭitāyai sthapuṭitābhyām sthapuṭitābhyaḥ
Ablativesthapuṭitāyāḥ sthapuṭitābhyām sthapuṭitābhyaḥ
Genitivesthapuṭitāyāḥ sthapuṭitayoḥ sthapuṭitānām
Locativesthapuṭitāyām sthapuṭitayoḥ sthapuṭitāsu

Adverb -sthapuṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria