Declension table of ?sthapuṭitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthapuṭitā | sthapuṭite | sthapuṭitāḥ |
Vocative | sthapuṭite | sthapuṭite | sthapuṭitāḥ |
Accusative | sthapuṭitām | sthapuṭite | sthapuṭitāḥ |
Instrumental | sthapuṭitayā | sthapuṭitābhyām | sthapuṭitābhiḥ |
Dative | sthapuṭitāyai | sthapuṭitābhyām | sthapuṭitābhyaḥ |
Ablative | sthapuṭitāyāḥ | sthapuṭitābhyām | sthapuṭitābhyaḥ |
Genitive | sthapuṭitāyāḥ | sthapuṭitayoḥ | sthapuṭitānām |
Locative | sthapuṭitāyām | sthapuṭitayoḥ | sthapuṭitāsu |