Declension table of ?sthāvarākṛti_ā

Deva

FeminineSingularDualPlural
Nominativesthāvarākṛti_ā sthāvarākṛti_e sthāvarākṛti_āḥ
Vocativesthāvarākṛti_e sthāvarākṛti_e sthāvarākṛti_āḥ
Accusativesthāvarākṛti_ām sthāvarākṛti_e sthāvarākṛti_āḥ
Instrumentalsthāvarākṛti_ayā sthāvarākṛti_ābhyām sthāvarākṛti_ābhiḥ
Dativesthāvarākṛti_āyai sthāvarākṛti_ābhyām sthāvarākṛti_ābhyaḥ
Ablativesthāvarākṛti_āyāḥ sthāvarākṛti_ābhyām sthāvarākṛti_ābhyaḥ
Genitivesthāvarākṛti_āyāḥ sthāvarākṛti_ayoḥ sthāvarākṛti_ānām
Locativesthāvarākṛti_āyām sthāvarākṛti_ayoḥ sthāvarākṛti_āsu

Adverb -sthāvarākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria