Declension table of ?sthāpanavṛttā

Deva

FeminineSingularDualPlural
Nominativesthāpanavṛttā sthāpanavṛtte sthāpanavṛttāḥ
Vocativesthāpanavṛtte sthāpanavṛtte sthāpanavṛttāḥ
Accusativesthāpanavṛttām sthāpanavṛtte sthāpanavṛttāḥ
Instrumentalsthāpanavṛttayā sthāpanavṛttābhyām sthāpanavṛttābhiḥ
Dativesthāpanavṛttāyai sthāpanavṛttābhyām sthāpanavṛttābhyaḥ
Ablativesthāpanavṛttāyāḥ sthāpanavṛttābhyām sthāpanavṛttābhyaḥ
Genitivesthāpanavṛttāyāḥ sthāpanavṛttayoḥ sthāpanavṛttānām
Locativesthāpanavṛttāyām sthāpanavṛttayoḥ sthāpanavṛttāsu

Adverb -sthāpanavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria