Declension table of ?sthānikā

Deva

FeminineSingularDualPlural
Nominativesthānikā sthānike sthānikāḥ
Vocativesthānike sthānike sthānikāḥ
Accusativesthānikām sthānike sthānikāḥ
Instrumentalsthānikayā sthānikābhyām sthānikābhiḥ
Dativesthānikāyai sthānikābhyām sthānikābhyaḥ
Ablativesthānikāyāḥ sthānikābhyām sthānikābhyaḥ
Genitivesthānikāyāḥ sthānikayoḥ sthānikānām
Locativesthānikāyām sthānikayoḥ sthānikāsu

Adverb -sthānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria