Declension table of ?sthānavidā

Deva

FeminineSingularDualPlural
Nominativesthānavidā sthānavide sthānavidāḥ
Vocativesthānavide sthānavide sthānavidāḥ
Accusativesthānavidām sthānavide sthānavidāḥ
Instrumentalsthānavidayā sthānavidābhyām sthānavidābhiḥ
Dativesthānavidāyai sthānavidābhyām sthānavidābhyaḥ
Ablativesthānavidāyāḥ sthānavidābhyām sthānavidābhyaḥ
Genitivesthānavidāyāḥ sthānavidayoḥ sthānavidānām
Locativesthānavidāyām sthānavidayoḥ sthānavidāsu

Adverb -sthānavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria