Declension table of ?sthānavidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānavidā | sthānavide | sthānavidāḥ |
Vocative | sthānavide | sthānavide | sthānavidāḥ |
Accusative | sthānavidām | sthānavide | sthānavidāḥ |
Instrumental | sthānavidayā | sthānavidābhyām | sthānavidābhiḥ |
Dative | sthānavidāyai | sthānavidābhyām | sthānavidābhyaḥ |
Ablative | sthānavidāyāḥ | sthānavidābhyām | sthānavidābhyaḥ |
Genitive | sthānavidāyāḥ | sthānavidayoḥ | sthānavidānām |
Locative | sthānavidāyām | sthānavidayoḥ | sthānavidāsu |