Declension table of ?sthānapatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānapatā | sthānapate | sthānapatāḥ |
Vocative | sthānapate | sthānapate | sthānapatāḥ |
Accusative | sthānapatām | sthānapate | sthānapatāḥ |
Instrumental | sthānapatayā | sthānapatābhyām | sthānapatābhiḥ |
Dative | sthānapatāyai | sthānapatābhyām | sthānapatābhyaḥ |
Ablative | sthānapatāyāḥ | sthānapatābhyām | sthānapatābhyaḥ |
Genitive | sthānapatāyāḥ | sthānapatayoḥ | sthānapatānām |
Locative | sthānapatāyām | sthānapatayoḥ | sthānapatāsu |