Declension table of ?sthānapatā

Deva

FeminineSingularDualPlural
Nominativesthānapatā sthānapate sthānapatāḥ
Vocativesthānapate sthānapate sthānapatāḥ
Accusativesthānapatām sthānapate sthānapatāḥ
Instrumentalsthānapatayā sthānapatābhyām sthānapatābhiḥ
Dativesthānapatāyai sthānapatābhyām sthānapatābhyaḥ
Ablativesthānapatāyāḥ sthānapatābhyām sthānapatābhyaḥ
Genitivesthānapatāyāḥ sthānapatayoḥ sthānapatānām
Locativesthānapatāyām sthānapatayoḥ sthānapatāsu

Adverb -sthānapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria