Declension table of ?sthānāntarābhimukhī

Deva

FeminineSingularDualPlural
Nominativesthānāntarābhimukhī sthānāntarābhimukhyau sthānāntarābhimukhyaḥ
Vocativesthānāntarābhimukhi sthānāntarābhimukhyau sthānāntarābhimukhyaḥ
Accusativesthānāntarābhimukhīm sthānāntarābhimukhyau sthānāntarābhimukhīḥ
Instrumentalsthānāntarābhimukhyā sthānāntarābhimukhībhyām sthānāntarābhimukhībhiḥ
Dativesthānāntarābhimukhyai sthānāntarābhimukhībhyām sthānāntarābhimukhībhyaḥ
Ablativesthānāntarābhimukhyāḥ sthānāntarābhimukhībhyām sthānāntarābhimukhībhyaḥ
Genitivesthānāntarābhimukhyāḥ sthānāntarābhimukhyoḥ sthānāntarābhimukhīṇām
Locativesthānāntarābhimukhyām sthānāntarābhimukhyoḥ sthānāntarābhimukhīṣu

Compound sthānāntarābhimukhi - sthānāntarābhimukhī -

Adverb -sthānāntarābhimukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria