Declension table of ?sthānāntarābhimukhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthānāntarābhimukhī | sthānāntarābhimukhyau | sthānāntarābhimukhyaḥ |
Vocative | sthānāntarābhimukhi | sthānāntarābhimukhyau | sthānāntarābhimukhyaḥ |
Accusative | sthānāntarābhimukhīm | sthānāntarābhimukhyau | sthānāntarābhimukhīḥ |
Instrumental | sthānāntarābhimukhyā | sthānāntarābhimukhībhyām | sthānāntarābhimukhībhiḥ |
Dative | sthānāntarābhimukhyai | sthānāntarābhimukhībhyām | sthānāntarābhimukhībhyaḥ |
Ablative | sthānāntarābhimukhyāḥ | sthānāntarābhimukhībhyām | sthānāntarābhimukhībhyaḥ |
Genitive | sthānāntarābhimukhyāḥ | sthānāntarābhimukhyoḥ | sthānāntarābhimukhīṇām |
Locative | sthānāntarābhimukhyām | sthānāntarābhimukhyoḥ | sthānāntarābhimukhīṣu |