Declension table of ?stavitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stavitavyā | stavitavye | stavitavyāḥ |
Vocative | stavitavye | stavitavye | stavitavyāḥ |
Accusative | stavitavyām | stavitavye | stavitavyāḥ |
Instrumental | stavitavyayā | stavitavyābhyām | stavitavyābhiḥ |
Dative | stavitavyāyai | stavitavyābhyām | stavitavyābhyaḥ |
Ablative | stavitavyāyāḥ | stavitavyābhyām | stavitavyābhyaḥ |
Genitive | stavitavyāyāḥ | stavitavyayoḥ | stavitavyānām |
Locative | stavitavyāyām | stavitavyayoḥ | stavitavyāsu |