Declension table of ?staninī

Deva

FeminineSingularDualPlural
Nominativestaninī staninyau staninyaḥ
Vocativestanini staninyau staninyaḥ
Accusativestaninīm staninyau staninīḥ
Instrumentalstaninyā staninībhyām staninībhiḥ
Dativestaninyai staninībhyām staninībhyaḥ
Ablativestaninyāḥ staninībhyām staninībhyaḥ
Genitivestaninyāḥ staninyoḥ staninīnām
Locativestaninyām staninyoḥ staninīṣu

Compound stanini - staninī -

Adverb -stanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria