Declension table of ?stanābhujāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stanābhujā | stanābhuje | stanābhujāḥ |
Vocative | stanābhuje | stanābhuje | stanābhujāḥ |
Accusative | stanābhujām | stanābhuje | stanābhujāḥ |
Instrumental | stanābhujayā | stanābhujābhyām | stanābhujābhiḥ |
Dative | stanābhujāyai | stanābhujābhyām | stanābhujābhyaḥ |
Ablative | stanābhujāyāḥ | stanābhujābhyām | stanābhujābhyaḥ |
Genitive | stanābhujāyāḥ | stanābhujayoḥ | stanābhujānām |
Locative | stanābhujāyām | stanābhujayoḥ | stanābhujāsu |