Declension table of ?stabdhordhvakarṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdhordhvakarṇā | stabdhordhvakarṇe | stabdhordhvakarṇāḥ |
Vocative | stabdhordhvakarṇe | stabdhordhvakarṇe | stabdhordhvakarṇāḥ |
Accusative | stabdhordhvakarṇām | stabdhordhvakarṇe | stabdhordhvakarṇāḥ |
Instrumental | stabdhordhvakarṇayā | stabdhordhvakarṇābhyām | stabdhordhvakarṇābhiḥ |
Dative | stabdhordhvakarṇāyai | stabdhordhvakarṇābhyām | stabdhordhvakarṇābhyaḥ |
Ablative | stabdhordhvakarṇāyāḥ | stabdhordhvakarṇābhyām | stabdhordhvakarṇābhyaḥ |
Genitive | stabdhordhvakarṇāyāḥ | stabdhordhvakarṇayoḥ | stabdhordhvakarṇānām |
Locative | stabdhordhvakarṇāyām | stabdhordhvakarṇayoḥ | stabdhordhvakarṇāsu |