Declension table of ?stabdhamedhratāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stabdhamedhratā | stabdhamedhrate | stabdhamedhratāḥ |
Vocative | stabdhamedhrate | stabdhamedhrate | stabdhamedhratāḥ |
Accusative | stabdhamedhratām | stabdhamedhrate | stabdhamedhratāḥ |
Instrumental | stabdhamedhratayā | stabdhamedhratābhyām | stabdhamedhratābhiḥ |
Dative | stabdhamedhratāyai | stabdhamedhratābhyām | stabdhamedhratābhyaḥ |
Ablative | stabdhamedhratāyāḥ | stabdhamedhratābhyām | stabdhamedhratābhyaḥ |
Genitive | stabdhamedhratāyāḥ | stabdhamedhratayoḥ | stabdhamedhratānām |
Locative | stabdhamedhratāyām | stabdhamedhratayoḥ | stabdhamedhratāsu |