Declension table of ?sphuritottarādharāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphuritottarādharā | sphuritottarādhare | sphuritottarādharāḥ |
Vocative | sphuritottarādhare | sphuritottarādhare | sphuritottarādharāḥ |
Accusative | sphuritottarādharām | sphuritottarādhare | sphuritottarādharāḥ |
Instrumental | sphuritottarādharayā | sphuritottarādharābhyām | sphuritottarādharābhiḥ |
Dative | sphuritottarādharāyai | sphuritottarādharābhyām | sphuritottarādharābhyaḥ |
Ablative | sphuritottarādharāyāḥ | sphuritottarādharābhyām | sphuritottarādharābhyaḥ |
Genitive | sphuritottarādharāyāḥ | sphuritottarādharayoḥ | sphuritottarādharāṇām |
Locative | sphuritottarādharāyām | sphuritottarādharayoḥ | sphuritottarādharāsu |