Declension table of ?sphaijāyani_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphaijāyani_ā | sphaijāyani_e | sphaijāyani_āḥ |
Vocative | sphaijāyani_e | sphaijāyani_e | sphaijāyani_āḥ |
Accusative | sphaijāyani_ām | sphaijāyani_e | sphaijāyani_āḥ |
Instrumental | sphaijāyani_ayā | sphaijāyani_ābhyām | sphaijāyani_ābhiḥ |
Dative | sphaijāyani_āyai | sphaijāyani_ābhyām | sphaijāyani_ābhyaḥ |
Ablative | sphaijāyani_āyāḥ | sphaijāyani_ābhyām | sphaijāyani_ābhyaḥ |
Genitive | sphaijāyani_āyāḥ | sphaijāyani_ayoḥ | sphaijāyani_ānām |
Locative | sphaijāyani_āyām | sphaijāyani_ayoḥ | sphaijāyani_āsu |