Declension table of ?sparśarūpavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sparśarūpavatā | sparśarūpavate | sparśarūpavatāḥ |
Vocative | sparśarūpavate | sparśarūpavate | sparśarūpavatāḥ |
Accusative | sparśarūpavatām | sparśarūpavate | sparśarūpavatāḥ |
Instrumental | sparśarūpavatayā | sparśarūpavatābhyām | sparśarūpavatābhiḥ |
Dative | sparśarūpavatāyai | sparśarūpavatābhyām | sparśarūpavatābhyaḥ |
Ablative | sparśarūpavatāyāḥ | sparśarūpavatābhyām | sparśarūpavatābhyaḥ |
Genitive | sparśarūpavatāyāḥ | sparśarūpavatayoḥ | sparśarūpavatānām |
Locative | sparśarūpavatāyām | sparśarūpavatayoḥ | sparśarūpavatāsu |