Declension table of ?sparśakṣamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sparśakṣamā | sparśakṣame | sparśakṣamāḥ |
Vocative | sparśakṣame | sparśakṣame | sparśakṣamāḥ |
Accusative | sparśakṣamām | sparśakṣame | sparśakṣamāḥ |
Instrumental | sparśakṣamayā | sparśakṣamābhyām | sparśakṣamābhiḥ |
Dative | sparśakṣamāyai | sparśakṣamābhyām | sparśakṣamābhyaḥ |
Ablative | sparśakṣamāyāḥ | sparśakṣamābhyām | sparśakṣamābhyaḥ |
Genitive | sparśakṣamāyāḥ | sparśakṣamayoḥ | sparśakṣamāṇām |
Locative | sparśakṣamāyām | sparśakṣamayoḥ | sparśakṣamāsu |