Declension table of ?spṛṣṭikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spṛṣṭikā | spṛṣṭike | spṛṣṭikāḥ |
Vocative | spṛṣṭike | spṛṣṭike | spṛṣṭikāḥ |
Accusative | spṛṣṭikām | spṛṣṭike | spṛṣṭikāḥ |
Instrumental | spṛṣṭikayā | spṛṣṭikābhyām | spṛṣṭikābhiḥ |
Dative | spṛṣṭikāyai | spṛṣṭikābhyām | spṛṣṭikābhyaḥ |
Ablative | spṛṣṭikāyāḥ | spṛṣṭikābhyām | spṛṣṭikābhyaḥ |
Genitive | spṛṣṭikāyāḥ | spṛṣṭikayoḥ | spṛṣṭikānām |
Locative | spṛṣṭikāyām | spṛṣṭikayoḥ | spṛṣṭikāsu |