Declension table of ?sopavāsikā

Deva

FeminineSingularDualPlural
Nominativesopavāsikā sopavāsike sopavāsikāḥ
Vocativesopavāsike sopavāsike sopavāsikāḥ
Accusativesopavāsikām sopavāsike sopavāsikāḥ
Instrumentalsopavāsikayā sopavāsikābhyām sopavāsikābhiḥ
Dativesopavāsikāyai sopavāsikābhyām sopavāsikābhyaḥ
Ablativesopavāsikāyāḥ sopavāsikābhyām sopavāsikābhyaḥ
Genitivesopavāsikāyāḥ sopavāsikayoḥ sopavāsikānām
Locativesopavāsikāyām sopavāsikayoḥ sopavāsikāsu

Adverb -sopavāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria